Original

एष एकायनः पन्था येन यान्ति मनीषिणः ।तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ॥ १५ ॥

Segmented

एष एक-अयनः पन्था येन यान्ति मनीषिणः तम् दृष्ट्वा मृत्युम् अत्येति महान् तत्र न सज्जते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
अयनः अयन pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat