Original

यमस्य वशमायान्ति काममूढाः पुनः पुनः ।अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥ १४ ॥

Segmented

यमस्य वशम् आयान्ति काम-मूढाः पुनः पुनः अन्ध-नेत्राः यथा एव अन्धाः नीयमानाः स्व-कर्मभिः

Analysis

Word Lemma Parse
यमस्य यम pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
काम काम pos=n,comp=y
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अन्ध अन्ध pos=a,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
अन्धाः अन्ध pos=a,g=m,c=1,n=p
नीयमानाः नी pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p