Original

वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः ।सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥ १३ ॥

Segmented

वैचित्रवीर्य पुरुषाः क्रोध-हर्ष-तमः-वृताः सिता बहुविधैः पाशैः ये न तुष्टाः स्वकैः धनैः

Analysis

Word Lemma Parse
वैचित्रवीर्य वैचित्रवीर्य pos=n,g=m,c=8,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
तमः तमस् pos=n,comp=y
वृताः वृ pos=va,g=m,c=1,n=p,f=part
सिता सा pos=va,g=m,c=1,n=p,f=part
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
स्वकैः स्वक pos=a,g=n,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p