Original

जानात्येष हृषीकेशं पुराणं यच्च वै नवम् ।शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् ॥ १२ ॥

Segmented

जानाति एष हृषीकेशम् पुराणम् यत् च वै नवम् शुश्रूषमाणम् एकाग्रम् मोक्ष्यते महतो भयात्

Analysis

Word Lemma Parse
जानाति ज्ञा pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
वै वै pos=i
नवम् नव pos=a,g=n,c=1,n=s
शुश्रूषमाणम् शुश्रूष् pos=va,g=m,c=2,n=s,f=part
एकाग्रम् एकाग्र pos=a,g=m,c=2,n=s
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s