Original

व्यास उवाच ।दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे ।यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥ ११ ॥

Segmented

व्यास उवाच दयितो ऽसि राजन् कृष्णस्य धृतराष्ट्र निबोध मे यस्य ते संजयो दूतो यः त्वा श्रेयसि योक्ष्यते

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दयितो दयित pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
संजयो संजय pos=n,g=m,c=1,n=s
दूतो दूत pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt