Original

वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।निहतो भीमसेनेन स्मर्तासि वचनं पितुः ॥ १० ॥

Segmented

वर्धयन् दुर्हृदाम् प्रीतिम् माम् च शोकेन वर्धयन् निहतो भीमसेनेन स्मर्तासि वचनम् पितुः

Analysis

Word Lemma Parse
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
दुर्हृदाम् दुर्हृद् pos=n,g=m,c=6,n=p
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
स्मर्तासि स्मृ pos=v,p=2,n=s,l=lrt
वचनम् वचन pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s