Original

धृतराष्ट्र उवाच ।कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।कथमेनं न वेदाहं तन्ममाचक्ष्व संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् त्वम् माधवम् वेत्थ सर्व-लोक-महा-ईश्वरम् कथम् एनम् न वेद अहम् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माधवम् माधव pos=n,g=m,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s