Original

यथान्यायं कौशलं वन्दनं च समागता मद्वचनेन वाच्याः ।इदं ब्रूयाः संजय राजमध्ये सुयोधनं पापकृतां प्रधानम् ॥ ९ ॥

Segmented

यथान्यायम् कौशलम् वन्दनम् च समागता मद्-वचनेन वाच्याः इदम् ब्रूयाः संजय राज-मध्ये सुयोधनम् पाप-कृताम् प्रधानम्

Analysis

Word Lemma Parse
यथान्यायम् यथान्यायम् pos=i
कौशलम् कौशल pos=n,g=n,c=2,n=s
वन्दनम् वन्दन pos=n,g=n,c=2,n=s
pos=i
समागता समागम् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
वाच्याः वच् pos=va,g=m,c=1,n=p,f=krtya
इदम् इदम् pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
प्रधानम् प्रधान pos=a,g=m,c=2,n=s