Original

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् ।मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत ॥ ८ ॥

Segmented

ये च अपि अन्ये पार्थिवाः तत्र योद्धुम् समागताः कौरवाणाम् प्रिय-अर्थम् मुमूर्षवः पाण्डव-अग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
योद्धुम् युध् pos=vi
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मुमूर्षवः मुमूर्षु pos=a,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
समानीता समानी pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
सूत सूत pos=n,g=m,c=8,n=s