Original

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ॥ ६ ॥

Segmented

विकर्णम् चित्रसेनम् च जयत्सेनम् च पार्थिवम् विन्द-अनुविन्दौ आवन्त्यौ दुर्मुखम् च अपि कौरवम्

Analysis

Word Lemma Parse
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
pos=i
जयत्सेनम् जयत्सेन pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s