Original

द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् ।दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ॥ ५ ॥

Segmented

द्रौणिम् च सोमदत्तम् च शकुनिम् च अपि सौबलम् दुःशासनम् शलम् च एव पुरुमित्रम् विविंशतिम्

Analysis

Word Lemma Parse
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
शलम् शल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पुरुमित्रम् पुरुमित्र pos=n,g=m,c=2,n=s
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s