Original

संजय उवाच ।वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः ।उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥ ३ ॥

Segmented

संजय उवाच वासुदेव-वचः श्रुत्वा कुन्ती-पुत्रः धनंजयः उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुदेव वासुदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part