Original

ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनंजयं चैव नमस्य सत्वरः ।जवेन संप्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥ १५ ॥

Segmented

ततो ऽहम् आमन्त्र्य चतुर्भुजम् हरिम् धनंजयम् च एव नमस्य स त्वरः जवेन सम्प्राप्त इह अमर-द्युति ते अन्तिकम् प्रापयितुम् वचो महत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
चतुर्भुजम् चतुर्भुज pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
नमस्य नमस्य् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
सम्प्राप्त सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
अमर अमर pos=n,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
प्रापयितुम् प्रापय् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s