Original

न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यांशमभीप्सितं स्वकम् ।नयामि वः स्वाश्वपदातिकुञ्जरान्दिशं पितॄणामशिवां शितैः शरैः ॥ १४ ॥

Segmented

न चेत् प्रयच्छध्वम् अमित्र-घातिनः युधिष्ठिरस्य अंशम् अभीप्सितम् स्वकम् नयामि वः स्व-अश्व-पदाति-कुञ्जरान् दिशम् पितॄणाम् अशिवाम् शितैः शरैः

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
प्रयच्छध्वम् प्रयम् pos=v,p=2,n=p,l=lot
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
अभीप्सितम् अभीप्स् pos=va,g=m,c=2,n=s,f=part
स्वकम् स्वक pos=a,g=m,c=2,n=s
नयामि नी pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
स्व स्व pos=a,comp=y
अश्व अश्व pos=n,comp=y
पदाति पदाति pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
दिशम् दिश् pos=n,g=f,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अशिवाम् अशिव pos=a,g=f,c=2,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p