Original

शराग्निधूमे रथनेमिनादिते धनुःस्रुवेणास्त्रबलापहारिणा ।यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः ॥ १३ ॥

Segmented

शर-अग्नि-धूमे रथ-नेमि-नादिते धनुः-स्रुवेण अस्त्र-बल-अपहारिना यथा न होमः क्रियते महा-मृधे तथा समेत्य प्रयतध्वम् आदृताः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
धूमे धूम pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
नादिते नादय् pos=va,g=m,c=7,n=s,f=part
धनुः धनुस् pos=n,comp=y
स्रुवेण स्रुव pos=n,g=m,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
अपहारिना अपहारिन् pos=a,g=m,c=3,n=s
यथा यथा pos=i
pos=i
होमः होम pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
तथा तथा pos=i
समेत्य समे pos=vi
प्रयतध्वम् प्रयत् pos=v,p=2,n=p,l=lot
आदृताः आदृ pos=va,g=m,c=1,n=p,f=part