Original

यथा श्रुतं ते वदतो महात्मनो मधुप्रवीरस्य वचः समाहितम् ।तथैव वाच्यं भवता हि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥ १२ ॥

Segmented

यथा श्रुतम् ते वदतो महात्मनो मधु-प्रवीरस्य वचः समाहितम् तथा एव वाच्यम् भवता हि मद्-वचः समागतेषु क्षितिपेषु सर्वशः

Analysis

Word Lemma Parse
यथा यथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
मधु मधु pos=n,comp=y
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=1,n=s
समाहितम् समाधा pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
हि हि pos=i
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
समागतेषु समागम् pos=va,g=m,c=7,n=p,f=part
क्षितिपेषु क्षितिप pos=n,g=m,c=7,n=p
सर्वशः सर्वशस् pos=i