Original

अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् ।सर्वं ममैतद्वचनं समग्रं सहामात्यं संजय श्रावयेथाः ॥ १० ॥

Segmented

अमर्षणम् दुर्मतिम् राज-पुत्रम् पाप-आत्मानम् धार्तराष्ट्रम् सु लुब्धम् सर्वम् मे एतत् वचनम् समग्रम् सह अमात्यम् संजय श्रावयेथाः

Analysis

Word Lemma Parse
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
दुर्मतिम् दुर्मति pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सु सु pos=i
लुब्धम् लुभ् pos=va,g=m,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
समग्रम् समग्र pos=a,g=n,c=2,n=s
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
श्रावयेथाः श्रावय् pos=v,p=2,n=s,l=vidhilin