Original

वैशंपायन उवाच ।एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् ।पुनरेव महाभागः संजयं पर्यपृच्छत ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा महा-प्राज्ञः धृतराष्ट्रः सुयोधनम् पुनः एव महाभागः संजयम् पर्यपृच्छत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan