Original

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।आत्मा च पृथिवी चेयमेकतश्च धनंजयः ॥ ९ ॥

Segmented

एकतो हि अस्य दाराः च ज्ञातयः च स बान्धवाः आत्मा च पृथिवी च इयम् एकतस् च धनंजयः

Analysis

Word Lemma Parse
एकतो एकतस् pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दाराः दार pos=n,g=m,c=1,n=p
pos=i
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
pos=i
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
एकतस् एकतस् pos=i
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s