Original

यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते ।तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् ॥ ८ ॥

Segmented

तम् कृष्णम् पुण्डरीकाक्षम् को नु युध्येत बुद्धिमान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s