Original

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥ ७ ॥

Segmented

सात्यकिः च अपि दुर्धर्षः संमतो अन्धक-वृष्णिषु ध्वंसयिष्यति ते सेनाम् पाण्डवेय-हिते रतः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
अन्धक अन्धक pos=n,comp=y
वृष्णिषु वृष्णि pos=n,g=m,c=7,n=p
ध्वंसयिष्यति ध्वंसय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
पाण्डवेय पाण्डवेय pos=n,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part