Original

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥ ६ ॥

Segmented

धृष्टद्युम्नः च पाञ्चाल्यः कम् इव अद्य न शातयेत् शत्रु-मध्ये शरान् मुच् देवराड् अशनीम् इव

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
इव इव pos=i
अद्य अद्य pos=i
pos=i
शातयेत् शातय् pos=v,p=3,n=s,l=vidhilin
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शरान् शर pos=n,g=m,c=2,n=p
मुच् मुच् pos=va,g=m,c=1,n=s,f=part
देवराड् देवराज् pos=n,g=m,c=1,n=s
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i