Original

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव ।युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ॥ ५ ॥

Segmented

सर्व-शस्त्रभृताम् श्रेष्ठम् मेरुम् शिखरिणाम् इव युधि गाण्डीवधन्वानम् को नु युध्येत बुद्धिमान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
इव इव pos=i
युधि युध् pos=n,g=f,c=7,n=s
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s