Original

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।रणान्तकं तर्कयसे महावातमिव द्रुमः ॥ ४ ॥

Segmented

भीमसेनम् च कौन्तेयम् यस्य न अस्ति समो बले रण-अन्तकम् तर्कयसे महा-वातम् इव द्रुमः

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
रण रण pos=n,comp=y
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
तर्कयसे तर्कय् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
वातम् वात pos=n,g=m,c=2,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s