Original

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते ।सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय ॥ १६ ॥

Segmented

अर्जुनः तत् तथा अकार्षीत् किम् पुनः सर्व एव ते स भ्रातॄन् अभिजानीहि वृत्त्या च प्रतिपादय

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
pos=i
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot