Original

यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् ।एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ १५ ॥

Segmented

यत् च एव तस्मिन् नगरे श्रूयते महद् अद्भुतम् एकस्य च बहूनाम् च पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
एव एव pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
नगरे नगर pos=n,g=n,c=7,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s