Original

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः ।उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत ॥ १४ ॥

Segmented

यत् तद् विराट-नगरे सह भ्रातृभिः अग्रतः उत्सृज्य गाः सु संत्रस्तम् बलम् ते समशीर्यत

Analysis

Word Lemma Parse
यत् यत् pos=i
तद् तद् pos=n,g=n,c=1,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अग्रतः अग्रतस् pos=i
उत्सृज्य उत्सृज् pos=vi
गाः गो pos=n,g=,c=2,n=p
सु सु pos=i
संत्रस्तम् संत्रस् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समशीर्यत संशृ pos=v,p=3,n=s,l=lan