Original

एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा ।सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥ १३ ॥

Segmented

एते हि अपि यथा एव अहम् मन्तुम् अर्हसि तान् तथा सर्वे धर्म-विदः हि एते तुल्य-स्नेहाः च भारत

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
अपि अपि pos=i
यथा यथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
मन्तुम् मन् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s