Original

मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् ।द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥ १२ ॥

Segmented

माम् च ब्रुवाणम् शुश्रूष कुरूणाम् अर्थ-वादिनम् द्रोणम् कृपम् विकर्णम् च महा-राजम् च बाह्लिकम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
शुश्रूष शुश्रूष् pos=v,p=2,n=s,l=lot
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s