Original

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम् ॥ ११ ॥

Segmented

तिष्ठ तात सताम् वाक्ये सुहृदाम् अर्थ-वादिनाम् वृद्धम् शांतनवम् भीष्मम् तितिक्षस्व पितामहम्

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वाक्ये वाक्य pos=n,g=n,c=7,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तितिक्षस्व तितिक्ष् pos=v,p=2,n=s,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s