Original

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥ १० ॥

Segmented

वासुदेवो ऽपि दुर्धर्षो यत-आत्मा यत्र पाण्डवः अविषह्यम् पृथिव्या अपि तद् बलम् यत्र केशवः

Analysis

Word Lemma Parse
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s
अपि अपि pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
केशवः केशव pos=n,g=m,c=1,n=s