Original

तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् ।आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥ ९ ॥

Segmented

तथा तम् अनुधावन्तम् मृगयुम् शकुन-अर्थिनम् आश्रम-स्थः मुनिः कश्चिद् ददर्श अथ कृत-आह्निकः

Analysis

Word Lemma Parse
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
अनुधावन्तम् अनुधाव् pos=va,g=m,c=2,n=s,f=part
मृगयुम् मृगयु pos=n,g=m,c=2,n=s
शकुन शकुन pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
कृत कृ pos=va,comp=y,f=part
आह्निकः आह्निक pos=n,g=m,c=1,n=s