Original

तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥ ८ ॥

Segmented

तौ विहायसम् आक्रान्तौ दृष्ट्वा शाकुनिकः तदा अन्वधावद् अनिर्विण्णो येन येन स्म गच्छतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
विहायसम् विहायस् pos=n,g=m,c=2,n=s
आक्रान्तौ आक्रम् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
शाकुनिकः शाकुनिक pos=n,g=m,c=1,n=s
तदा तदा pos=i
अन्वधावद् अनुधाव् pos=v,p=3,n=s,l=lan
अनिर्विण्णो अनिर्विण्ण pos=a,g=m,c=1,n=s
येन येन pos=i
येन येन pos=i
स्म स्म pos=i
गच्छतः गम् pos=v,p=3,n=d,l=lat