Original

तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ ।तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥ ७ ॥

Segmented

तस्मिन् द्वौ शकुनौ बद्धौ युगपत् सम-पौरुषौ तौ उपादाय तम् पाशम् जग्मतुः खचरौ उभौ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
शकुनौ शकुन pos=n,g=m,c=1,n=d
बद्धौ बन्ध् pos=va,g=m,c=1,n=d,f=part
युगपत् युगपद् pos=i
सम सम pos=n,comp=y
पौरुषौ पौरुष pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
उपादाय उपादा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
खचरौ खचर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d