Original

ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ।ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ॥ ५ ॥

Segmented

ततो राजन् महा-यज्ञैः विविधैः भूरि-दक्षिणैः ब्राह्मणान् तर्पयिष्यामि गोभिः अश्वैः धनेन च

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तर्पयिष्यामि तर्पय् pos=v,p=1,n=s,l=lrt
गोभिः गो pos=n,g=,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
धनेन धन pos=n,g=n,c=3,n=s
pos=i