Original

अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ।पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ॥ ४ ॥

Segmented

अहम् वैकर्तनः कर्णो भ्राता दुःशासनः च मे पाण्डवान् समरे पञ्च हनिष्यामः शितैः शरैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p