Original

अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् ।युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥ ३१ ॥

Segmented

अङ्के कुरुष्व राजानम् धृतराष्ट्र युधिष्ठिरम् युध्यतोः हि द्वयोः युद्धे न एकान्तेन भवेत् जयः

Analysis

Word Lemma Parse
अङ्के अङ्क pos=n,g=m,c=7,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
युध्यतोः युध् pos=va,g=m,c=6,n=d,f=part
हि हि pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
एकान्तेन एकान्त pos=n,g=m,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
जयः जय pos=n,g=m,c=1,n=s