Original

द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः ।न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ ३० ॥

Segmented

द्रुपदो मत्स्य-राजः च संक्रुद्धः च धनंजयः न शेषयेयुः समरे वायु-युक्ताः इव अग्नयः

Analysis

Word Lemma Parse
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
शेषयेयुः शेषय् pos=v,p=3,n=p,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
वायु वायु pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p