Original

नाहं भवति न द्रोणे न कृपे न च बाह्लिके ।अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥ ३ ॥

Segmented

न अहम् भवति न द्रोणे न कृपे न च बाह्लिके अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवति भवत् pos=a,g=m,c=7,n=s
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
कृपे कृप pos=n,g=m,c=7,n=s
pos=i
pos=i
बाह्लिके बाह्लिक pos=n,g=m,c=7,n=s
अन्येषु अन्य pos=n,g=m,c=7,n=p
pos=i
नरेन्द्रेषु नरेन्द्र pos=n,g=m,c=7,n=p
पराक्रम्य पराक्रम् pos=vi
समारभे समारभ् pos=v,p=1,n=s,l=lan