Original

दुर्योधनो योद्धुमनाः समरे सव्यसाचिना ।न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥ २८ ॥

Segmented

दुर्योधनो योद्धु-मनाः समरे सव्यसाचिना न च पश्यामि तेजो ऽस्य विक्रमम् वा तथाविधम्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
योद्धु योद्धु pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तेजो तेजस् pos=n,g=n,c=2,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वा वा pos=i
तथाविधम् तथाविध pos=a,g=m,c=2,n=s