Original

ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते ।विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥ २६ ॥

Segmented

ततः किराताः तत् दृष्ट्वा प्रार्थयन्तो महीपते विनेशुः विषमे तस्मिन् स सर्पे गिरि-गह्वरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
किराताः किरात pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महीपते महीपति pos=n,g=m,c=8,n=s
विनेशुः विनश् pos=v,p=3,n=p,l=lit
विषमे विषम pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
pos=i
सर्पे सर्प pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s