Original

अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा ।इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥ २५ ॥

Segmented

अचक्षुः लभते चक्षुः वृद्धो भवति वै युवा इति ते कथयन्ति स्म ब्राह्मणा जम्भ-साधकाः

Analysis

Word Lemma Parse
अचक्षुः अचक्षुस् pos=n,g=n,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
युवा युवन् pos=n,g=m,c=1,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
जम्भ जम्भ pos=n,comp=y
साधकाः साधक pos=n,g=m,c=1,n=p