Original

कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् ।दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥ २२ ॥

Segmented

कुञ्ज-भूतम् गिरिम् सर्वम् अभितो गन्धमादनम् दीप्-ओषधि-गणम् सिद्ध-गन्धर्व-सेवितम्

Analysis

Word Lemma Parse
कुञ्ज कुञ्ज pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अभितो अभितस् pos=i
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
दीप् दीप् pos=va,comp=y,f=part
ओषधि ओषधि pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part