Original

वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ॥ २१ ॥

Segmented

वयम् किरातैः सहिता गच्छामो गिरिम् उत्तरम् ब्राह्मणैः देव-कल्पैः च विद्या-जम्भक-वातिकैः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
किरातैः किरात pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
गच्छामो गम् pos=v,p=1,n=p,l=lat
गिरिम् गिरि pos=n,g=m,c=2,n=s
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
विद्या विद्या pos=n,comp=y
जम्भक जम्भक pos=n,comp=y
वातिकैः वातिक pos=a,g=m,c=3,n=p