Original

इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया ।श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥ २० ॥

Segmented

इदम् अन्यत् प्रवक्ष्यामि यथा दृष्टम् गिरौ मया श्रुत्वा तद् अपि कौरव्य यथा श्रेयः तथा कुरु

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
गिरौ गिरि pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
यथा यथा pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot