Original

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ १९ ॥

Segmented

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च धृतराष्ट्र-उल्मुकानि इव ज्ञातयो भरत-ऋषभ

Analysis

Word Lemma Parse
धूमायन्ते धूमाय् pos=v,p=3,n=p,l=lat
व्यपेतानि व्यपे pos=va,g=n,c=1,n=p,f=part
ज्वलन्ति ज्वल् pos=v,p=3,n=p,l=lat
सहितानि सहित pos=a,g=n,c=1,n=p
pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
उल्मुकानि उल्मुक pos=n,g=n,c=1,n=p
इव इव pos=i
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s