Original

येऽर्थं संततमासाद्य दीना इव समासते ।श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥ १८ ॥

Segmented

ये ऽर्थम् संततम् आसाद्य दीना इव समासते श्रियम् ते सम्प्रयच्छन्ति द्विषद्भ्यो भरत-ऋषभ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
संततम् संततम् pos=i
आसाद्य आसादय् pos=vi
दीना दीन pos=a,g=m,c=1,n=p
इव इव pos=i
समासते समास् pos=v,p=3,n=p,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
सम्प्रयच्छन्ति सम्प्रयम् pos=v,p=3,n=p,l=lat
द्विषद्भ्यो द्विष् pos=va,g=m,c=4,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s