Original

यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते ।सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥ १७ ॥

Segmented

यस्मिन् काले सु मनसः सर्वे वृद्धान् उपासते सिंह-गुप्तम् इव अरण्यम् अप्रधृष्या भवन्ति ते

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सु सु pos=i
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat
सिंह सिंह pos=n,comp=y
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अप्रधृष्या अप्रधृष्य pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p