Original

एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥ १५ ॥

Segmented

एवम् ये ज्ञातयो ऽर्थेषु मिथो गच्छन्ति विग्रहम् ते अमित्र-वशम् आयान्ति शकुनौ इव विग्रहात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ये यद् pos=n,g=m,c=1,n=p
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
ऽर्थेषु अर्थ pos=n,g=m,c=7,n=p
मिथो मिथस् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
अमित्र अमित्र pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
शकुनौ शकुन pos=n,g=m,c=1,n=d
इव इव pos=i
विग्रहात् विग्रह pos=n,g=m,c=5,n=s