Original

तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ॥ १४ ॥

Segmented

तौ युध्यमानौ संरब्धौ मृत्यु-पाश-वश-अनुगौ उपसृत्य अपरिज्ञातः जग्राह मृगयुः तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
संरब्धौ संरभ् pos=va,g=m,c=2,n=d,f=part
मृत्यु मृत्यु pos=n,comp=y
पाश पाश pos=n,comp=y
वश वश pos=n,comp=y
अनुगौ अनुग pos=a,g=m,c=2,n=d
उपसृत्य उपसृ pos=vi
अपरिज्ञातः अपरिज्ञात pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
मृगयुः मृगयु pos=n,g=m,c=1,n=s
तदा तदा pos=i